Declension table of āścaryamaya

Deva

NeuterSingularDualPlural
Nominativeāścaryamayam āścaryamaye āścaryamayāṇi
Vocativeāścaryamaya āścaryamaye āścaryamayāṇi
Accusativeāścaryamayam āścaryamaye āścaryamayāṇi
Instrumentalāścaryamayeṇa āścaryamayābhyām āścaryamayaiḥ
Dativeāścaryamayāya āścaryamayābhyām āścaryamayebhyaḥ
Ablativeāścaryamayāt āścaryamayābhyām āścaryamayebhyaḥ
Genitiveāścaryamayasya āścaryamayayoḥ āścaryamayāṇām
Locativeāścaryamaye āścaryamayayoḥ āścaryamayeṣu

Compound āścaryamaya -

Adverb -āścaryamayam -āścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria