Declension table of āścarya

Deva

NeuterSingularDualPlural
Nominativeāścaryam āścarye āścaryāṇi
Vocativeāścarya āścarye āścaryāṇi
Accusativeāścaryam āścarye āścaryāṇi
Instrumentalāścaryeṇa āścaryābhyām āścaryaiḥ
Dativeāścaryāya āścaryābhyām āścaryebhyaḥ
Ablativeāścaryāt āścaryābhyām āścaryebhyaḥ
Genitiveāścaryasya āścaryayoḥ āścaryāṇām
Locativeāścarye āścaryayoḥ āścaryeṣu

Compound āścarya -

Adverb -āścaryam -āścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria