Declension table of āśava

Deva

NeuterSingularDualPlural
Nominativeāśavam āśave āśavāni
Vocativeāśava āśave āśavāni
Accusativeāśavam āśave āśavāni
Instrumentalāśavena āśavābhyām āśavaiḥ
Dativeāśavāya āśavābhyām āśavebhyaḥ
Ablativeāśavāt āśavābhyām āśavebhyaḥ
Genitiveāśavasya āśavayoḥ āśavānām
Locativeāśave āśavayoḥ āśaveṣu

Compound āśava -

Adverb -āśavam -āśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria