Declension table of āśasana

Deva

NeuterSingularDualPlural
Nominativeāśasanam āśasane āśasanāni
Vocativeāśasana āśasane āśasanāni
Accusativeāśasanam āśasane āśasanāni
Instrumentalāśasanena āśasanābhyām āśasanaiḥ
Dativeāśasanāya āśasanābhyām āśasanebhyaḥ
Ablativeāśasanāt āśasanābhyām āśasanebhyaḥ
Genitiveāśasanasya āśasanayoḥ āśasanānām
Locativeāśasane āśasanayoḥ āśasaneṣu

Compound āśasana -

Adverb -āśasanam -āśasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria