Declension table of āśarīra

Deva

MasculineSingularDualPlural
Nominativeāśarīraḥ āśarīrau āśarīrāḥ
Vocativeāśarīra āśarīrau āśarīrāḥ
Accusativeāśarīram āśarīrau āśarīrān
Instrumentalāśarīreṇa āśarīrābhyām āśarīraiḥ āśarīrebhiḥ
Dativeāśarīrāya āśarīrābhyām āśarīrebhyaḥ
Ablativeāśarīrāt āśarīrābhyām āśarīrebhyaḥ
Genitiveāśarīrasya āśarīrayoḥ āśarīrāṇām
Locativeāśarīre āśarīrayoḥ āśarīreṣu

Compound āśarīra -

Adverb -āśarīram -āśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria