Declension table of āśaṅkita

Deva

NeuterSingularDualPlural
Nominativeāśaṅkitam āśaṅkite āśaṅkitāni
Vocativeāśaṅkita āśaṅkite āśaṅkitāni
Accusativeāśaṅkitam āśaṅkite āśaṅkitāni
Instrumentalāśaṅkitena āśaṅkitābhyām āśaṅkitaiḥ
Dativeāśaṅkitāya āśaṅkitābhyām āśaṅkitebhyaḥ
Ablativeāśaṅkitāt āśaṅkitābhyām āśaṅkitebhyaḥ
Genitiveāśaṅkitasya āśaṅkitayoḥ āśaṅkitānām
Locativeāśaṅkite āśaṅkitayoḥ āśaṅkiteṣu

Compound āśaṅkita -

Adverb -āśaṅkitam -āśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria