Declension table of āśaṅkita

Deva

MasculineSingularDualPlural
Nominativeāśaṅkitaḥ āśaṅkitau āśaṅkitāḥ
Vocativeāśaṅkita āśaṅkitau āśaṅkitāḥ
Accusativeāśaṅkitam āśaṅkitau āśaṅkitān
Instrumentalāśaṅkitena āśaṅkitābhyām āśaṅkitaiḥ āśaṅkitebhiḥ
Dativeāśaṅkitāya āśaṅkitābhyām āśaṅkitebhyaḥ
Ablativeāśaṅkitāt āśaṅkitābhyām āśaṅkitebhyaḥ
Genitiveāśaṅkitasya āśaṅkitayoḥ āśaṅkitānām
Locativeāśaṅkite āśaṅkitayoḥ āśaṅkiteṣu

Compound āśaṅkita -

Adverb -āśaṅkitam -āśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria