Declension table of āśaṅkā

Deva

FeminineSingularDualPlural
Nominativeāśaṅkā āśaṅke āśaṅkāḥ
Vocativeāśaṅke āśaṅke āśaṅkāḥ
Accusativeāśaṅkām āśaṅke āśaṅkāḥ
Instrumentalāśaṅkayā āśaṅkābhyām āśaṅkābhiḥ
Dativeāśaṅkāyai āśaṅkābhyām āśaṅkābhyaḥ
Ablativeāśaṅkāyāḥ āśaṅkābhyām āśaṅkābhyaḥ
Genitiveāśaṅkāyāḥ āśaṅkayoḥ āśaṅkānām
Locativeāśaṅkāyām āśaṅkayoḥ āśaṅkāsu

Adverb -āśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria