Declension table of āśāvat

Deva

MasculineSingularDualPlural
Nominativeāśāvān āśāvantau āśāvantaḥ
Vocativeāśāvan āśāvantau āśāvantaḥ
Accusativeāśāvantam āśāvantau āśāvataḥ
Instrumentalāśāvatā āśāvadbhyām āśāvadbhiḥ
Dativeāśāvate āśāvadbhyām āśāvadbhyaḥ
Ablativeāśāvataḥ āśāvadbhyām āśāvadbhyaḥ
Genitiveāśāvataḥ āśāvatoḥ āśāvatām
Locativeāśāvati āśāvatoḥ āśāvatsu

Compound āśāvat -

Adverb -āśāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria