Declension table of āśāsti

Deva

FeminineSingularDualPlural
Nominativeāśāstiḥ āśāstī āśāstayaḥ
Vocativeāśāste āśāstī āśāstayaḥ
Accusativeāśāstim āśāstī āśāstīḥ
Instrumentalāśāstyā āśāstibhyām āśāstibhiḥ
Dativeāśāstyai āśāstaye āśāstibhyām āśāstibhyaḥ
Ablativeāśāstyāḥ āśāsteḥ āśāstibhyām āśāstibhyaḥ
Genitiveāśāstyāḥ āśāsteḥ āśāstyoḥ āśāstīnām
Locativeāśāstyām āśāstau āśāstyoḥ āśāstiṣu

Compound āśāsti -

Adverb -āśāsti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria