Declension table of āśābandha

Deva

MasculineSingularDualPlural
Nominativeāśābandhaḥ āśābandhau āśābandhāḥ
Vocativeāśābandha āśābandhau āśābandhāḥ
Accusativeāśābandham āśābandhau āśābandhān
Instrumentalāśābandhena āśābandhābhyām āśābandhaiḥ āśābandhebhiḥ
Dativeāśābandhāya āśābandhābhyām āśābandhebhyaḥ
Ablativeāśābandhāt āśābandhābhyām āśābandhebhyaḥ
Genitiveāśābandhasya āśābandhayoḥ āśābandhānām
Locativeāśābandhe āśābandhayoḥ āśābandheṣu

Compound āśābandha -

Adverb -āśābandham -āśābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria