Declension table of āśaṃsita

Deva

MasculineSingularDualPlural
Nominativeāśaṃsitaḥ āśaṃsitau āśaṃsitāḥ
Vocativeāśaṃsita āśaṃsitau āśaṃsitāḥ
Accusativeāśaṃsitam āśaṃsitau āśaṃsitān
Instrumentalāśaṃsitena āśaṃsitābhyām āśaṃsitaiḥ āśaṃsitebhiḥ
Dativeāśaṃsitāya āśaṃsitābhyām āśaṃsitebhyaḥ
Ablativeāśaṃsitāt āśaṃsitābhyām āśaṃsitebhyaḥ
Genitiveāśaṃsitasya āśaṃsitayoḥ āśaṃsitānām
Locativeāśaṃsite āśaṃsitayoḥ āśaṃsiteṣu

Compound āśaṃsita -

Adverb -āśaṃsitam -āśaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria