Declension table of āśaṃsanīya

Deva

NeuterSingularDualPlural
Nominativeāśaṃsanīyam āśaṃsanīye āśaṃsanīyāni
Vocativeāśaṃsanīya āśaṃsanīye āśaṃsanīyāni
Accusativeāśaṃsanīyam āśaṃsanīye āśaṃsanīyāni
Instrumentalāśaṃsanīyena āśaṃsanīyābhyām āśaṃsanīyaiḥ
Dativeāśaṃsanīyāya āśaṃsanīyābhyām āśaṃsanīyebhyaḥ
Ablativeāśaṃsanīyāt āśaṃsanīyābhyām āśaṃsanīyebhyaḥ
Genitiveāśaṃsanīyasya āśaṃsanīyayoḥ āśaṃsanīyānām
Locativeāśaṃsanīye āśaṃsanīyayoḥ āśaṃsanīyeṣu

Compound āśaṃsanīya -

Adverb -āśaṃsanīyam -āśaṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria