Declension table of āśaṃsanīya

Deva

MasculineSingularDualPlural
Nominativeāśaṃsanīyaḥ āśaṃsanīyau āśaṃsanīyāḥ
Vocativeāśaṃsanīya āśaṃsanīyau āśaṃsanīyāḥ
Accusativeāśaṃsanīyam āśaṃsanīyau āśaṃsanīyān
Instrumentalāśaṃsanīyena āśaṃsanīyābhyām āśaṃsanīyaiḥ āśaṃsanīyebhiḥ
Dativeāśaṃsanīyāya āśaṃsanīyābhyām āśaṃsanīyebhyaḥ
Ablativeāśaṃsanīyāt āśaṃsanīyābhyām āśaṃsanīyebhyaḥ
Genitiveāśaṃsanīyasya āśaṃsanīyayoḥ āśaṃsanīyānām
Locativeāśaṃsanīye āśaṃsanīyayoḥ āśaṃsanīyeṣu

Compound āśaṃsanīya -

Adverb -āśaṃsanīyam -āśaṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria