Declension table of āśaṃsā

Deva

FeminineSingularDualPlural
Nominativeāśaṃsā āśaṃse āśaṃsāḥ
Vocativeāśaṃse āśaṃse āśaṃsāḥ
Accusativeāśaṃsām āśaṃse āśaṃsāḥ
Instrumentalāśaṃsayā āśaṃsābhyām āśaṃsābhiḥ
Dativeāśaṃsāyai āśaṃsābhyām āśaṃsābhyaḥ
Ablativeāśaṃsāyāḥ āśaṃsābhyām āśaṃsābhyaḥ
Genitiveāśaṃsāyāḥ āśaṃsayoḥ āśaṃsānām
Locativeāśaṃsāyām āśaṃsayoḥ āśaṃsāsu

Adverb -āśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria