Declension table of āśaṃsa

Deva

MasculineSingularDualPlural
Nominativeāśaṃsaḥ āśaṃsau āśaṃsāḥ
Vocativeāśaṃsa āśaṃsau āśaṃsāḥ
Accusativeāśaṃsam āśaṃsau āśaṃsān
Instrumentalāśaṃsena āśaṃsābhyām āśaṃsaiḥ āśaṃsebhiḥ
Dativeāśaṃsāya āśaṃsābhyām āśaṃsebhyaḥ
Ablativeāśaṃsāt āśaṃsābhyām āśaṃsebhyaḥ
Genitiveāśaṃsasya āśaṃsayoḥ āśaṃsānām
Locativeāśaṃse āśaṃsayoḥ āśaṃseṣu

Compound āśaṃsa -

Adverb -āśaṃsam -āśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria