Declension table of āyukta

Deva

NeuterSingularDualPlural
Nominativeāyuktam āyukte āyuktāni
Vocativeāyukta āyukte āyuktāni
Accusativeāyuktam āyukte āyuktāni
Instrumentalāyuktena āyuktābhyām āyuktaiḥ
Dativeāyuktāya āyuktābhyām āyuktebhyaḥ
Ablativeāyuktāt āyuktābhyām āyuktebhyaḥ
Genitiveāyuktasya āyuktayoḥ āyuktānām
Locativeāyukte āyuktayoḥ āyukteṣu

Compound āyukta -

Adverb -āyuktam -āyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria