Declension table of āyudhika

Deva

MasculineSingularDualPlural
Nominativeāyudhikaḥ āyudhikau āyudhikāḥ
Vocativeāyudhika āyudhikau āyudhikāḥ
Accusativeāyudhikam āyudhikau āyudhikān
Instrumentalāyudhikena āyudhikābhyām āyudhikaiḥ āyudhikebhiḥ
Dativeāyudhikāya āyudhikābhyām āyudhikebhyaḥ
Ablativeāyudhikāt āyudhikābhyām āyudhikebhyaḥ
Genitiveāyudhikasya āyudhikayoḥ āyudhikānām
Locativeāyudhike āyudhikayoḥ āyudhikeṣu

Compound āyudhika -

Adverb -āyudhikam -āyudhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria