Declension table of āyudhīya

Deva

NeuterSingularDualPlural
Nominativeāyudhīyam āyudhīye āyudhīyāni
Vocativeāyudhīya āyudhīye āyudhīyāni
Accusativeāyudhīyam āyudhīye āyudhīyāni
Instrumentalāyudhīyena āyudhīyābhyām āyudhīyaiḥ
Dativeāyudhīyāya āyudhīyābhyām āyudhīyebhyaḥ
Ablativeāyudhīyāt āyudhīyābhyām āyudhīyebhyaḥ
Genitiveāyudhīyasya āyudhīyayoḥ āyudhīyānām
Locativeāyudhīye āyudhīyayoḥ āyudhīyeṣu

Compound āyudhīya -

Adverb -āyudhīyam -āyudhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria