Declension table of āyudhīya

Deva

MasculineSingularDualPlural
Nominativeāyudhīyaḥ āyudhīyau āyudhīyāḥ
Vocativeāyudhīya āyudhīyau āyudhīyāḥ
Accusativeāyudhīyam āyudhīyau āyudhīyān
Instrumentalāyudhīyena āyudhīyābhyām āyudhīyaiḥ āyudhīyebhiḥ
Dativeāyudhīyāya āyudhīyābhyām āyudhīyebhyaḥ
Ablativeāyudhīyāt āyudhīyābhyām āyudhīyebhyaḥ
Genitiveāyudhīyasya āyudhīyayoḥ āyudhīyānām
Locativeāyudhīye āyudhīyayoḥ āyudhīyeṣu

Compound āyudhīya -

Adverb -āyudhīyam -āyudhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria