Declension table of āyudhapuruṣa

Deva

MasculineSingularDualPlural
Nominativeāyudhapuruṣaḥ āyudhapuruṣau āyudhapuruṣāḥ
Vocativeāyudhapuruṣa āyudhapuruṣau āyudhapuruṣāḥ
Accusativeāyudhapuruṣam āyudhapuruṣau āyudhapuruṣān
Instrumentalāyudhapuruṣeṇa āyudhapuruṣābhyām āyudhapuruṣaiḥ āyudhapuruṣebhiḥ
Dativeāyudhapuruṣāya āyudhapuruṣābhyām āyudhapuruṣebhyaḥ
Ablativeāyudhapuruṣāt āyudhapuruṣābhyām āyudhapuruṣebhyaḥ
Genitiveāyudhapuruṣasya āyudhapuruṣayoḥ āyudhapuruṣāṇām
Locativeāyudhapuruṣe āyudhapuruṣayoḥ āyudhapuruṣeṣu

Compound āyudhapuruṣa -

Adverb -āyudhapuruṣam -āyudhapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria