Declension table of āyudhāgāranara

Deva

MasculineSingularDualPlural
Nominativeāyudhāgāranaraḥ āyudhāgāranarau āyudhāgāranarāḥ
Vocativeāyudhāgāranara āyudhāgāranarau āyudhāgāranarāḥ
Accusativeāyudhāgāranaram āyudhāgāranarau āyudhāgāranarān
Instrumentalāyudhāgāranareṇa āyudhāgāranarābhyām āyudhāgāranaraiḥ āyudhāgāranarebhiḥ
Dativeāyudhāgāranarāya āyudhāgāranarābhyām āyudhāgāranarebhyaḥ
Ablativeāyudhāgāranarāt āyudhāgāranarābhyām āyudhāgāranarebhyaḥ
Genitiveāyudhāgāranarasya āyudhāgāranarayoḥ āyudhāgāranarāṇām
Locativeāyudhāgāranare āyudhāgāranarayoḥ āyudhāgāranareṣu

Compound āyudhāgāranara -

Adverb -āyudhāgāranaram -āyudhāgāranarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria