Declension table of āyudhāgāra

Deva

NeuterSingularDualPlural
Nominativeāyudhāgāram āyudhāgāre āyudhāgārāṇi
Vocativeāyudhāgāra āyudhāgāre āyudhāgārāṇi
Accusativeāyudhāgāram āyudhāgāre āyudhāgārāṇi
Instrumentalāyudhāgāreṇa āyudhāgārābhyām āyudhāgāraiḥ
Dativeāyudhāgārāya āyudhāgārābhyām āyudhāgārebhyaḥ
Ablativeāyudhāgārāt āyudhāgārābhyām āyudhāgārebhyaḥ
Genitiveāyudhāgārasya āyudhāgārayoḥ āyudhāgārāṇām
Locativeāyudhāgāre āyudhāgārayoḥ āyudhāgāreṣu

Compound āyudhāgāra -

Adverb -āyudhāgāram -āyudhāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria