Declension table of āyuṣya

Deva

NeuterSingularDualPlural
Nominativeāyuṣyam āyuṣye āyuṣyāṇi
Vocativeāyuṣya āyuṣye āyuṣyāṇi
Accusativeāyuṣyam āyuṣye āyuṣyāṇi
Instrumentalāyuṣyeṇa āyuṣyābhyām āyuṣyaiḥ
Dativeāyuṣyāya āyuṣyābhyām āyuṣyebhyaḥ
Ablativeāyuṣyāt āyuṣyābhyām āyuṣyebhyaḥ
Genitiveāyuṣyasya āyuṣyayoḥ āyuṣyāṇām
Locativeāyuṣye āyuṣyayoḥ āyuṣyeṣu

Compound āyuṣya -

Adverb -āyuṣyam -āyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria