Declension table of āyuṣmat

Deva

NeuterSingularDualPlural
Nominativeāyuṣmat āyuṣmantī āyuṣmatī āyuṣmanti
Vocativeāyuṣmat āyuṣmantī āyuṣmatī āyuṣmanti
Accusativeāyuṣmat āyuṣmantī āyuṣmatī āyuṣmanti
Instrumentalāyuṣmatā āyuṣmadbhyām āyuṣmadbhiḥ
Dativeāyuṣmate āyuṣmadbhyām āyuṣmadbhyaḥ
Ablativeāyuṣmataḥ āyuṣmadbhyām āyuṣmadbhyaḥ
Genitiveāyuṣmataḥ āyuṣmatoḥ āyuṣmatām
Locativeāyuṣmati āyuṣmatoḥ āyuṣmatsu

Adverb -āyuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria