Declension table of āyuḥṣṭoma

Deva

MasculineSingularDualPlural
Nominativeāyuḥṣṭomaḥ āyuḥṣṭomau āyuḥṣṭomāḥ
Vocativeāyuḥṣṭoma āyuḥṣṭomau āyuḥṣṭomāḥ
Accusativeāyuḥṣṭomam āyuḥṣṭomau āyuḥṣṭomān
Instrumentalāyuḥṣṭomena āyuḥṣṭomābhyām āyuḥṣṭomaiḥ āyuḥṣṭomebhiḥ
Dativeāyuḥṣṭomāya āyuḥṣṭomābhyām āyuḥṣṭomebhyaḥ
Ablativeāyuḥṣṭomāt āyuḥṣṭomābhyām āyuḥṣṭomebhyaḥ
Genitiveāyuḥṣṭomasya āyuḥṣṭomayoḥ āyuḥṣṭomānām
Locativeāyuḥṣṭome āyuḥṣṭomayoḥ āyuḥṣṭomeṣu

Compound āyuḥṣṭoma -

Adverb -āyuḥṣṭomam -āyuḥṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria