Declension table of āyodhyika

Deva

MasculineSingularDualPlural
Nominativeāyodhyikaḥ āyodhyikau āyodhyikāḥ
Vocativeāyodhyika āyodhyikau āyodhyikāḥ
Accusativeāyodhyikam āyodhyikau āyodhyikān
Instrumentalāyodhyikena āyodhyikābhyām āyodhyikaiḥ āyodhyikebhiḥ
Dativeāyodhyikāya āyodhyikābhyām āyodhyikebhyaḥ
Ablativeāyodhyikāt āyodhyikābhyām āyodhyikebhyaḥ
Genitiveāyodhyikasya āyodhyikayoḥ āyodhyikānām
Locativeāyodhyike āyodhyikayoḥ āyodhyikeṣu

Compound āyodhyika -

Adverb -āyodhyikam -āyodhyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria