Declension table of āyodhana

Deva

NeuterSingularDualPlural
Nominativeāyodhanam āyodhane āyodhanāni
Vocativeāyodhana āyodhane āyodhanāni
Accusativeāyodhanam āyodhane āyodhanāni
Instrumentalāyodhanena āyodhanābhyām āyodhanaiḥ
Dativeāyodhanāya āyodhanābhyām āyodhanebhyaḥ
Ablativeāyodhanāt āyodhanābhyām āyodhanebhyaḥ
Genitiveāyodhanasya āyodhanayoḥ āyodhanānām
Locativeāyodhane āyodhanayoḥ āyodhaneṣu

Compound āyodhana -

Adverb -āyodhanam -āyodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria