Declension table of āyati

Deva

FeminineSingularDualPlural
Nominativeāyatiḥ āyatī āyatayaḥ
Vocativeāyate āyatī āyatayaḥ
Accusativeāyatim āyatī āyatīḥ
Instrumentalāyatyā āyatibhyām āyatibhiḥ
Dativeāyatyai āyataye āyatibhyām āyatibhyaḥ
Ablativeāyatyāḥ āyateḥ āyatibhyām āyatibhyaḥ
Genitiveāyatyāḥ āyateḥ āyatyoḥ āyatīnām
Locativeāyatyām āyatau āyatyoḥ āyatiṣu

Compound āyati -

Adverb -āyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria