Declension table of āyatalocana

Deva

MasculineSingularDualPlural
Nominativeāyatalocanaḥ āyatalocanau āyatalocanāḥ
Vocativeāyatalocana āyatalocanau āyatalocanāḥ
Accusativeāyatalocanam āyatalocanau āyatalocanān
Instrumentalāyatalocanena āyatalocanābhyām āyatalocanaiḥ āyatalocanebhiḥ
Dativeāyatalocanāya āyatalocanābhyām āyatalocanebhyaḥ
Ablativeāyatalocanāt āyatalocanābhyām āyatalocanebhyaḥ
Genitiveāyatalocanasya āyatalocanayoḥ āyatalocanānām
Locativeāyatalocane āyatalocanayoḥ āyatalocaneṣu

Compound āyatalocana -

Adverb -āyatalocanam -āyatalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria