Declension table of āyata

Deva

NeuterSingularDualPlural
Nominativeāyatam āyate āyatāni
Vocativeāyata āyate āyatāni
Accusativeāyatam āyate āyatāni
Instrumentalāyatena āyatābhyām āyataiḥ
Dativeāyatāya āyatābhyām āyatebhyaḥ
Ablativeāyatāt āyatābhyām āyatebhyaḥ
Genitiveāyatasya āyatayoḥ āyatānām
Locativeāyate āyatayoḥ āyateṣu

Compound āyata -

Adverb -āyatam -āyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria