Declension table of āyat_2

Deva

MasculineSingularDualPlural
Nominativeāyan āyantau āyantaḥ
Vocativeāyan āyantau āyantaḥ
Accusativeāyantam āyantau āyataḥ
Instrumentalāyatā āyadbhyām āyadbhiḥ
Dativeāyate āyadbhyām āyadbhyaḥ
Ablativeāyataḥ āyadbhyām āyadbhyaḥ
Genitiveāyataḥ āyatoḥ āyatām
Locativeāyati āyatoḥ āyatsu

Compound āyat -

Adverb -āyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria