Declension table of āyasta

Deva

MasculineSingularDualPlural
Nominativeāyastaḥ āyastau āyastāḥ
Vocativeāyasta āyastau āyastāḥ
Accusativeāyastam āyastau āyastān
Instrumentalāyastena āyastābhyām āyastaiḥ āyastebhiḥ
Dativeāyastāya āyastābhyām āyastebhyaḥ
Ablativeāyastāt āyastābhyām āyastebhyaḥ
Genitiveāyastasya āyastayoḥ āyastānām
Locativeāyaste āyastayoḥ āyasteṣu

Compound āyasta -

Adverb -āyastam -āyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria