Declension table of āyasita

Deva

MasculineSingularDualPlural
Nominativeāyasitaḥ āyasitau āyasitāḥ
Vocativeāyasita āyasitau āyasitāḥ
Accusativeāyasitam āyasitau āyasitān
Instrumentalāyasitena āyasitābhyām āyasitaiḥ āyasitebhiḥ
Dativeāyasitāya āyasitābhyām āyasitebhyaḥ
Ablativeāyasitāt āyasitābhyām āyasitebhyaḥ
Genitiveāyasitasya āyasitayoḥ āyasitānām
Locativeāyasite āyasitayoḥ āyasiteṣu

Compound āyasita -

Adverb -āyasitam -āyasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria