Declension table of āyādi

Deva

NeuterSingularDualPlural
Nominativeāyādi āyādinī āyādīni
Vocativeāyādi āyādinī āyādīni
Accusativeāyādi āyādinī āyādīni
Instrumentalāyādinā āyādibhyām āyādibhiḥ
Dativeāyādine āyādibhyām āyādibhyaḥ
Ablativeāyādinaḥ āyādibhyām āyādibhyaḥ
Genitiveāyādinaḥ āyādinoḥ āyādīnām
Locativeāyādini āyādinoḥ āyādiṣu

Compound āyādi -

Adverb -āyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria