Declension table of āyādiṣaḍvarga

Deva

MasculineSingularDualPlural
Nominativeāyādiṣaḍvargaḥ āyādiṣaḍvargau āyādiṣaḍvargāḥ
Vocativeāyādiṣaḍvarga āyādiṣaḍvargau āyādiṣaḍvargāḥ
Accusativeāyādiṣaḍvargam āyādiṣaḍvargau āyādiṣaḍvargān
Instrumentalāyādiṣaḍvargeṇa āyādiṣaḍvargābhyām āyādiṣaḍvargaiḥ āyādiṣaḍvargebhiḥ
Dativeāyādiṣaḍvargāya āyādiṣaḍvargābhyām āyādiṣaḍvargebhyaḥ
Ablativeāyādiṣaḍvargāt āyādiṣaḍvargābhyām āyādiṣaḍvargebhyaḥ
Genitiveāyādiṣaḍvargasya āyādiṣaḍvargayoḥ āyādiṣaḍvargāṇām
Locativeāyādiṣaḍvarge āyādiṣaḍvargayoḥ āyādiṣaḍvargeṣu

Compound āyādiṣaḍvarga -

Adverb -āyādiṣaḍvargam -āyādiṣaḍvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria