Declension table of āvya

Deva

NeuterSingularDualPlural
Nominativeāvyam āvye āvyāni
Vocativeāvya āvye āvyāni
Accusativeāvyam āvye āvyāni
Instrumentalāvyena āvyābhyām āvyaiḥ
Dativeāvyāya āvyābhyām āvyebhyaḥ
Ablativeāvyāt āvyābhyām āvyebhyaḥ
Genitiveāvyasya āvyayoḥ āvyānām
Locativeāvye āvyayoḥ āvyeṣu

Compound āvya -

Adverb -āvyam -āvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria