Declension table of āvutta

Deva

MasculineSingularDualPlural
Nominativeāvuttaḥ āvuttau āvuttāḥ
Vocativeāvutta āvuttau āvuttāḥ
Accusativeāvuttam āvuttau āvuttān
Instrumentalāvuttena āvuttābhyām āvuttaiḥ āvuttebhiḥ
Dativeāvuttāya āvuttābhyām āvuttebhyaḥ
Ablativeāvuttāt āvuttābhyām āvuttebhyaḥ
Genitiveāvuttasya āvuttayoḥ āvuttānām
Locativeāvutte āvuttayoḥ āvutteṣu

Compound āvutta -

Adverb -āvuttam -āvuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria