Declension table of āvirbhūta

Deva

NeuterSingularDualPlural
Nominativeāvirbhūtam āvirbhūte āvirbhūtāni
Vocativeāvirbhūta āvirbhūte āvirbhūtāni
Accusativeāvirbhūtam āvirbhūte āvirbhūtāni
Instrumentalāvirbhūtena āvirbhūtābhyām āvirbhūtaiḥ
Dativeāvirbhūtāya āvirbhūtābhyām āvirbhūtebhyaḥ
Ablativeāvirbhūtāt āvirbhūtābhyām āvirbhūtebhyaḥ
Genitiveāvirbhūtasya āvirbhūtayoḥ āvirbhūtānām
Locativeāvirbhūte āvirbhūtayoḥ āvirbhūteṣu

Compound āvirbhūta -

Adverb -āvirbhūtam -āvirbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria