Declension table of āvirbhūta

Deva

MasculineSingularDualPlural
Nominativeāvirbhūtaḥ āvirbhūtau āvirbhūtāḥ
Vocativeāvirbhūta āvirbhūtau āvirbhūtāḥ
Accusativeāvirbhūtam āvirbhūtau āvirbhūtān
Instrumentalāvirbhūtena āvirbhūtābhyām āvirbhūtaiḥ āvirbhūtebhiḥ
Dativeāvirbhūtāya āvirbhūtābhyām āvirbhūtebhyaḥ
Ablativeāvirbhūtāt āvirbhūtābhyām āvirbhūtebhyaḥ
Genitiveāvirbhūtasya āvirbhūtayoḥ āvirbhūtānām
Locativeāvirbhūte āvirbhūtayoḥ āvirbhūteṣu

Compound āvirbhūta -

Adverb -āvirbhūtam -āvirbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria