Declension table of āvikṣita

Deva

MasculineSingularDualPlural
Nominativeāvikṣitaḥ āvikṣitau āvikṣitāḥ
Vocativeāvikṣita āvikṣitau āvikṣitāḥ
Accusativeāvikṣitam āvikṣitau āvikṣitān
Instrumentalāvikṣitena āvikṣitābhyām āvikṣitaiḥ āvikṣitebhiḥ
Dativeāvikṣitāya āvikṣitābhyām āvikṣitebhyaḥ
Ablativeāvikṣitāt āvikṣitābhyām āvikṣitebhyaḥ
Genitiveāvikṣitasya āvikṣitayoḥ āvikṣitānām
Locativeāvikṣite āvikṣitayoḥ āvikṣiteṣu

Compound āvikṣita -

Adverb -āvikṣitam -āvikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria