Declension table of āviddhakarṇa

Deva

NeuterSingularDualPlural
Nominativeāviddhakarṇam āviddhakarṇe āviddhakarṇāni
Vocativeāviddhakarṇa āviddhakarṇe āviddhakarṇāni
Accusativeāviddhakarṇam āviddhakarṇe āviddhakarṇāni
Instrumentalāviddhakarṇena āviddhakarṇābhyām āviddhakarṇaiḥ
Dativeāviddhakarṇāya āviddhakarṇābhyām āviddhakarṇebhyaḥ
Ablativeāviddhakarṇāt āviddhakarṇābhyām āviddhakarṇebhyaḥ
Genitiveāviddhakarṇasya āviddhakarṇayoḥ āviddhakarṇānām
Locativeāviddhakarṇe āviddhakarṇayoḥ āviddhakarṇeṣu

Compound āviddhakarṇa -

Adverb -āviddhakarṇam -āviddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria