Declension table of āviddhakarṇa

Deva

MasculineSingularDualPlural
Nominativeāviddhakarṇaḥ āviddhakarṇau āviddhakarṇāḥ
Vocativeāviddhakarṇa āviddhakarṇau āviddhakarṇāḥ
Accusativeāviddhakarṇam āviddhakarṇau āviddhakarṇān
Instrumentalāviddhakarṇena āviddhakarṇābhyām āviddhakarṇaiḥ āviddhakarṇebhiḥ
Dativeāviddhakarṇāya āviddhakarṇābhyām āviddhakarṇebhyaḥ
Ablativeāviddhakarṇāt āviddhakarṇābhyām āviddhakarṇebhyaḥ
Genitiveāviddhakarṇasya āviddhakarṇayoḥ āviddhakarṇānām
Locativeāviddhakarṇe āviddhakarṇayoḥ āviddhakarṇeṣu

Compound āviddhakarṇa -

Adverb -āviddhakarṇam -āviddhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria