Declension table of āviddha

Deva

NeuterSingularDualPlural
Nominativeāviddham āviddhe āviddhāni
Vocativeāviddha āviddhe āviddhāni
Accusativeāviddham āviddhe āviddhāni
Instrumentalāviddhena āviddhābhyām āviddhaiḥ
Dativeāviddhāya āviddhābhyām āviddhebhyaḥ
Ablativeāviddhāt āviddhābhyām āviddhebhyaḥ
Genitiveāviddhasya āviddhayoḥ āviddhānām
Locativeāviddhe āviddhayoḥ āviddheṣu

Compound āviddha -

Adverb -āviddham -āviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria