Declension table of āviṣkaraṇa

Deva

NeuterSingularDualPlural
Nominativeāviṣkaraṇam āviṣkaraṇe āviṣkaraṇāni
Vocativeāviṣkaraṇa āviṣkaraṇe āviṣkaraṇāni
Accusativeāviṣkaraṇam āviṣkaraṇe āviṣkaraṇāni
Instrumentalāviṣkaraṇena āviṣkaraṇābhyām āviṣkaraṇaiḥ
Dativeāviṣkaraṇāya āviṣkaraṇābhyām āviṣkaraṇebhyaḥ
Ablativeāviṣkaraṇāt āviṣkaraṇābhyām āviṣkaraṇebhyaḥ
Genitiveāviṣkaraṇasya āviṣkaraṇayoḥ āviṣkaraṇānām
Locativeāviṣkaraṇe āviṣkaraṇayoḥ āviṣkaraṇeṣu

Compound āviṣkaraṇa -

Adverb -āviṣkaraṇam -āviṣkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria