Declension table of āviṣkṛta

Deva

MasculineSingularDualPlural
Nominativeāviṣkṛtaḥ āviṣkṛtau āviṣkṛtāḥ
Vocativeāviṣkṛta āviṣkṛtau āviṣkṛtāḥ
Accusativeāviṣkṛtam āviṣkṛtau āviṣkṛtān
Instrumentalāviṣkṛtena āviṣkṛtābhyām āviṣkṛtaiḥ āviṣkṛtebhiḥ
Dativeāviṣkṛtāya āviṣkṛtābhyām āviṣkṛtebhyaḥ
Ablativeāviṣkṛtāt āviṣkṛtābhyām āviṣkṛtebhyaḥ
Genitiveāviṣkṛtasya āviṣkṛtayoḥ āviṣkṛtānām
Locativeāviṣkṛte āviṣkṛtayoḥ āviṣkṛteṣu

Compound āviṣkṛta -

Adverb -āviṣkṛtam -āviṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria