Declension table of āvega

Deva

MasculineSingularDualPlural
Nominativeāvegaḥ āvegau āvegāḥ
Vocativeāvega āvegau āvegāḥ
Accusativeāvegam āvegau āvegān
Instrumentalāvegena āvegābhyām āvegaiḥ āvegebhiḥ
Dativeāvegāya āvegābhyām āvegebhyaḥ
Ablativeāvegāt āvegābhyām āvegebhyaḥ
Genitiveāvegasya āvegayoḥ āvegānām
Locativeāvege āvegayoḥ āvegeṣu

Compound āvega -

Adverb -āvegam -āvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria