Declension table of āvedaka

Deva

MasculineSingularDualPlural
Nominativeāvedakaḥ āvedakau āvedakāḥ
Vocativeāvedaka āvedakau āvedakāḥ
Accusativeāvedakam āvedakau āvedakān
Instrumentalāvedakena āvedakābhyām āvedakaiḥ āvedakebhiḥ
Dativeāvedakāya āvedakābhyām āvedakebhyaḥ
Ablativeāvedakāt āvedakābhyām āvedakebhyaḥ
Genitiveāvedakasya āvedakayoḥ āvedakānām
Locativeāvedake āvedakayoḥ āvedakeṣu

Compound āvedaka -

Adverb -āvedakam -āvedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria