Declension table of āveṣṭana

Deva

NeuterSingularDualPlural
Nominativeāveṣṭanam āveṣṭane āveṣṭanāni
Vocativeāveṣṭana āveṣṭane āveṣṭanāni
Accusativeāveṣṭanam āveṣṭane āveṣṭanāni
Instrumentalāveṣṭanena āveṣṭanābhyām āveṣṭanaiḥ
Dativeāveṣṭanāya āveṣṭanābhyām āveṣṭanebhyaḥ
Ablativeāveṣṭanāt āveṣṭanābhyām āveṣṭanebhyaḥ
Genitiveāveṣṭanasya āveṣṭanayoḥ āveṣṭanānām
Locativeāveṣṭane āveṣṭanayoḥ āveṣṭaneṣu

Compound āveṣṭana -

Adverb -āveṣṭanam -āveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria