Declension table of āvaśyaka

Deva

NeuterSingularDualPlural
Nominativeāvaśyakam āvaśyake āvaśyakāni
Vocativeāvaśyaka āvaśyake āvaśyakāni
Accusativeāvaśyakam āvaśyake āvaśyakāni
Instrumentalāvaśyakena āvaśyakābhyām āvaśyakaiḥ
Dativeāvaśyakāya āvaśyakābhyām āvaśyakebhyaḥ
Ablativeāvaśyakāt āvaśyakābhyām āvaśyakebhyaḥ
Genitiveāvaśyakasya āvaśyakayoḥ āvaśyakānām
Locativeāvaśyake āvaśyakayoḥ āvaśyakeṣu

Compound āvaśyaka -

Adverb -āvaśyakam -āvaśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria